कृदन्तरूपाणि - अव + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववयनम् / अवाजनम्
अनीयर्
अववयनीयः - अववयनीया
ण्वुल्
अववायकः - अववायिका
तुमुँन्
अववेतुम् / अवाजितुम्
तव्य
अववेतव्यः / अवाजितव्यः - अववेतव्या / अवाजितव्या
तृच्
अववेता / अवाजिता - अववेत्री / अवाजित्री
ल्यप्
अववीय
क्तवतुँ
अववीतवान् / अवाजितवान् - अववीतवती / अवाजितवती
क्त
अववीतः / अवाजितः - अववीता / अवाजिता
शतृँ
अवाजन् - अवाजन्ती
यत्
अववेयः - अववेया
अच्
अववयः - अववया
घञ्
अवाजः
क्तिन्
अववीतिः / अवाक्तिः


सनादि प्रत्ययाः

उपसर्गाः