कृदन्तरूपाणि - परि + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवयणम् / पर्यजनम्
अनीयर्
परिवयणीयः - परिवयणीया
ण्वुल्
परिवायकः - परिवायिका
तुमुँन्
परिवेतुम् / पर्यजितुम्
तव्य
परिवेतव्यः / पर्यजितव्यः - परिवेतव्या / पर्यजितव्या
तृच्
परिवेता / पर्यजिता - परिवेत्री / पर्यजित्री
ल्यप्
परिवीय
क्तवतुँ
परिवीतवान् / पर्यजितवान् - परिवीतवती / पर्यजितवती
क्त
परिवीतः / पर्यजितः - परिवीता / पर्यजिता
शतृँ
पर्यजन् - पर्यजन्ती
यत्
परिवेयः - परिवेया
अच्
परिवयः - परिवया
घञ्
पर्याजः
क्तिन्
परिवीतिः / पर्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः