कृदन्तरूपाणि - दुस् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वयनम् / दुरजनम्
अनीयर्
दुर्वयनीयः - दुर्वयनीया
ण्वुल्
दुर्वायकः - दुर्वायिका
तुमुँन्
दुर्वेतुम् / दुरजितुम्
तव्य
दुर्वेतव्यः / दुरजितव्यः - दुर्वेतव्या / दुरजितव्या
तृच्
दुर्वेता / दुरजिता - दुर्वेत्री / दुरजित्री
ल्यप्
दुर्वीय
क्तवतुँ
दुर्वीतवान् / दुरजितवान् - दुर्वीतवती / दुरजितवती
क्त
दुर्वीतः / दुरजितः - दुर्वीता / दुरजिता
शतृँ
दुरजन् - दुरजन्ती
यत्
दुर्वेयः - दुर्वेया
अच्
दुर्वयः - दुर्वया
घञ्
दुराजः
क्तिन्
दुर्वीतिः / दुरक्तिः


सनादि प्रत्ययाः

उपसर्गाः