कृदन्तरूपाणि - प्र + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवयणम् / प्राजनम्
अनीयर्
प्रवयणीयः - प्रवयणीया
ण्वुल्
प्रवायकः - प्रवायिका
तुमुँन्
प्रवेतुम् / प्राजितुम्
तव्य
प्रवेतव्यः / प्राजितव्यः - प्रवेतव्या / प्राजितव्या
तृच्
प्रवेता / प्राजिता - प्रवेत्री / प्राजित्री
ल्यप्
प्रवीय
क्तवतुँ
प्रवीतवान् / प्राजितवान् - प्रवीतवती / प्राजितवती
क्त
प्रवीतः / प्राजितः - प्रवीता / प्राजिता
शतृँ
प्राजन् - प्राजन्ती
यत्
प्रवेयः - प्रवेया
अच्
प्रवयः - प्रवया
घञ्
प्राजः
क्तिन्
प्रवीतिः / प्राक्तिः


सनादि प्रत्ययाः

उपसर्गाः