कृदन्तरूपाणि - अभि + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवयनम् / अभ्यजनम्
अनीयर्
अभिवयनीयः - अभिवयनीया
ण्वुल्
अभिवायकः - अभिवायिका
तुमुँन्
अभिवेतुम् / अभ्यजितुम्
तव्य
अभिवेतव्यः / अभ्यजितव्यः - अभिवेतव्या / अभ्यजितव्या
तृच्
अभिवेता / अभ्यजिता - अभिवेत्री / अभ्यजित्री
ल्यप्
अभिवीय
क्तवतुँ
अभिवीतवान् / अभ्यजितवान् - अभिवीतवती / अभ्यजितवती
क्त
अभिवीतः / अभ्यजितः - अभिवीता / अभ्यजिता
शतृँ
अभ्यजन् - अभ्यजन्ती
यत्
अभिवेयः - अभिवेया
अच्
अभिवयः - अभिवया
घञ्
अभ्याजः
क्तिन्
अभिवीतिः / अभ्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः