कृदन्तरूपाणि - प्रति + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवयनम् / प्रत्यजनम्
अनीयर्
प्रतिवयनीयः - प्रतिवयनीया
ण्वुल्
प्रतिवायकः - प्रतिवायिका
तुमुँन्
प्रतिवेतुम् / प्रत्यजितुम्
तव्य
प्रतिवेतव्यः / प्रत्यजितव्यः - प्रतिवेतव्या / प्रत्यजितव्या
तृच्
प्रतिवेता / प्रत्यजिता - प्रतिवेत्री / प्रत्यजित्री
ल्यप्
प्रतिवीय
क्तवतुँ
प्रतिवीतवान् / प्रत्यजितवान् - प्रतिवीतवती / प्रत्यजितवती
क्त
प्रतिवीतः / प्रत्यजितः - प्रतिवीता / प्रत्यजिता
शतृँ
प्रत्यजन् - प्रत्यजन्ती
यत्
प्रतिवेयः - प्रतिवेया
अच्
प्रतिवयः - प्रतिवया
घञ्
प्रत्याजः
क्तिन्
प्रतिवीतिः / प्रत्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः