कृदन्तरूपाणि - वि + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवयनम् / व्यजनम्
अनीयर्
विवयनीयः - विवयनीया
ण्वुल्
विवायकः - विवायिका
तुमुँन्
विवेतुम् / व्यजितुम्
तव्य
विवेतव्यः / व्यजितव्यः - विवेतव्या / व्यजितव्या
तृच्
विवेता / व्यजिता - विवेत्री / व्यजित्री
ल्यप्
विवीय
क्तवतुँ
विवीतवान् / व्यजितवान् - विवीतवती / व्यजितवती
क्त
विवीतः / व्यजितः - विवीता / व्यजिता
शतृँ
व्यजन् - व्यजन्ती
यत्
विवेयः - विवेया
अच्
विवयः - विवया
घञ्
व्याजः
क्तिन्
विवीतिः / व्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः