कृदन्तरूपाणि - उप + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवयनम् / उपाजनम्
अनीयर्
उपवयनीयः - उपवयनीया
ण्वुल्
उपवायकः - उपवायिका
तुमुँन्
उपवेतुम् / उपाजितुम्
तव्य
उपवेतव्यः / उपाजितव्यः - उपवेतव्या / उपाजितव्या
तृच्
उपवेता / उपाजिता - उपवेत्री / उपाजित्री
ल्यप्
उपवीय
क्तवतुँ
उपवीतवान् / उपाजितवान् - उपवीतवती / उपाजितवती
क्त
उपवीतः / उपाजितः - उपवीता / उपाजिता
शतृँ
उपाजन् - उपाजन्ती
यत्
उपवेयः - उपवेया
अच्
उपवयः - उपवया
घञ्
उपाजः
क्तिन्
उपवीतिः / उपाक्तिः


सनादि प्रत्ययाः

उपसर्गाः