कृदन्तरूपाणि - अप + अज् + सन् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवीषणम् / अपाजिजिषणम्
अनीयर्
अपविवीषणीयः / अपाजिजिषणीयः - अपविवीषणीया / अपाजिजिषणीया
ण्वुल्
अपविवीषकः / अपाजिजिषकः - अपविवीषिका / अपाजिजिषिका
तुमुँन्
अपविवीषितुम् / अपाजिजिषितुम्
तव्य
अपविवीषितव्यः / अपाजिजिषितव्यः - अपविवीषितव्या / अपाजिजिषितव्या
तृच्
अपविवीषिता / अपाजिजिषिता - अपविवीषित्री / अपाजिजिषित्री
ल्यप्
अपविवीष्य / अपाजिजिष्य
क्तवतुँ
अपविवीषितवान् / अपाजिजिषितवान् - अपविवीषितवती / अपाजिजिषितवती
क्त
अपविवीषितः / अपाजिजिषितः - अपविवीषिता / अपाजिजिषिता
शतृँ
अपविवीषन् / अपाजिजिषन् - अपविवीषन्ती / अपाजिजिषन्ती
यत्
अपविवीष्यः / अपाजिजिष्यः - अपविवीष्या / अपाजिजिष्या
अच्
अपविवीषः / अपाजिजिषः - अपविवीषा - अपाजिजिषा
घञ्
अपविवीषः / अपाजिजिषः
अपविवीषा / अपाजिजिषा


सनादि प्रत्ययाः

उपसर्गाः