कृदन्तरूपाणि - स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्पर्शनम्
अनीयर्
स्पर्शनीयः - स्पर्शनीया
ण्वुल्
स्पर्शकः - स्पर्शिका
तुमुँन्
स्प्रष्टुम् / स्पर्ष्टुम्
तव्य
स्प्रष्टव्यः / स्पर्ष्टव्यः - स्प्रष्टव्या / स्पर्ष्टव्या
तृच्
स्प्रष्टा / स्पर्ष्टा - स्प्रष्ट्री / स्पर्ष्ट्री
क्त्वा
स्पृष्ट्वा
क्तवतुँ
स्पृष्टवान् - स्पृष्टवती
क्त
स्पृष्टः - स्पृष्टा
शतृँ
स्पृशन् - स्पृशन्ती / स्पृशती
क्यप्
स्पृश्यः - स्पृश्या
घञ्
स्पर्शः
स्पृशः - स्पृशा
क्तिन्
स्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः