कृदन्तरूपाणि - सु + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्पर्शनम्
अनीयर्
सुस्पर्शनीयः - सुस्पर्शनीया
ण्वुल्
सुस्पर्शकः - सुस्पर्शिका
तुमुँन्
सुस्प्रष्टुम् / सुस्पर्ष्टुम्
तव्य
सुस्प्रष्टव्यः / सुस्पर्ष्टव्यः - सुस्प्रष्टव्या / सुस्पर्ष्टव्या
तृच्
सुस्प्रष्टा / सुस्पर्ष्टा - सुस्प्रष्ट्री / सुस्पर्ष्ट्री
ल्यप्
सुस्पृश्य
क्तवतुँ
सुस्पृष्टवान् - सुस्पृष्टवती
क्त
सुस्पृष्टः - सुस्पृष्टा
शतृँ
सुस्पृशन् - सुस्पृशन्ती / सुस्पृशती
क्यप्
सुस्पृश्यः - सुस्पृश्या
घञ्
सुस्पर्शः
सुस्पृशः - सुस्पृशा
क्तिन्
सुस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः