कृदन्तरूपाणि - प्रति + उप + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युपस्पर्शनम्
अनीयर्
प्रत्युपस्पर्शनीयः - प्रत्युपस्पर्शनीया
ण्वुल्
प्रत्युपस्पर्शकः - प्रत्युपस्पर्शिका
तुमुँन्
प्रत्युपस्प्रष्टुम् / प्रत्युपस्पर्ष्टुम्
तव्य
प्रत्युपस्प्रष्टव्यः / प्रत्युपस्पर्ष्टव्यः - प्रत्युपस्प्रष्टव्या / प्रत्युपस्पर्ष्टव्या
तृच्
प्रत्युपस्प्रष्टा / प्रत्युपस्पर्ष्टा - प्रत्युपस्प्रष्ट्री / प्रत्युपस्पर्ष्ट्री
ल्यप्
प्रत्युपस्पृश्य
क्तवतुँ
प्रत्युपस्पृष्टवान् - प्रत्युपस्पृष्टवती
क्त
प्रत्युपस्पृष्टः - प्रत्युपस्पृष्टा
शतृँ
प्रत्युपस्पृशन् - प्रत्युपस्पृशन्ती / प्रत्युपस्पृशती
क्यप्
प्रत्युपस्पृश्यः - प्रत्युपस्पृश्या
घञ्
प्रत्युपस्पर्शः
प्रत्युपस्पृशः - प्रत्युपस्पृशा
क्तिन्
प्रत्युपस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः