कृदन्तरूपाणि - अव + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्पर्शनम्
अनीयर्
अवस्पर्शनीयः - अवस्पर्शनीया
ण्वुल्
अवस्पर्शकः - अवस्पर्शिका
तुमुँन्
अवस्प्रष्टुम् / अवस्पर्ष्टुम्
तव्य
अवस्प्रष्टव्यः / अवस्पर्ष्टव्यः - अवस्प्रष्टव्या / अवस्पर्ष्टव्या
तृच्
अवस्प्रष्टा / अवस्पर्ष्टा - अवस्प्रष्ट्री / अवस्पर्ष्ट्री
ल्यप्
अवस्पृश्य
क्तवतुँ
अवस्पृष्टवान् - अवस्पृष्टवती
क्त
अवस्पृष्टः - अवस्पृष्टा
शतृँ
अवस्पृशन् - अवस्पृशन्ती / अवस्पृशती
क्यप्
अवस्पृश्यः - अवस्पृश्या
घञ्
अवस्पर्शः
अवस्पृशः - अवस्पृशा
क्तिन्
अवस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः