कृदन्तरूपाणि - अनु + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्पर्शनम्
अनीयर्
अनुस्पर्शनीयः - अनुस्पर्शनीया
ण्वुल्
अनुस्पर्शकः - अनुस्पर्शिका
तुमुँन्
अनुस्प्रष्टुम् / अनुस्पर्ष्टुम्
तव्य
अनुस्प्रष्टव्यः / अनुस्पर्ष्टव्यः - अनुस्प्रष्टव्या / अनुस्पर्ष्टव्या
तृच्
अनुस्प्रष्टा / अनुस्पर्ष्टा - अनुस्प्रष्ट्री / अनुस्पर्ष्ट्री
ल्यप्
अनुस्पृश्य
क्तवतुँ
अनुस्पृष्टवान् - अनुस्पृष्टवती
क्त
अनुस्पृष्टः - अनुस्पृष्टा
शतृँ
अनुस्पृशन् - अनुस्पृशन्ती / अनुस्पृशती
क्यप्
अनुस्पृश्यः - अनुस्पृश्या
घञ्
अनुस्पर्शः
अनुस्पृशः - अनुस्पृशा
क्तिन्
अनुस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः