कृदन्तरूपाणि - उप + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्पर्शनम्
अनीयर्
उपस्पर्शनीयः - उपस्पर्शनीया
ण्वुल्
उपस्पर्शकः - उपस्पर्शिका
तुमुँन्
उपस्प्रष्टुम् / उपस्पर्ष्टुम्
तव्य
उपस्प्रष्टव्यः / उपस्पर्ष्टव्यः - उपस्प्रष्टव्या / उपस्पर्ष्टव्या
तृच्
उपस्प्रष्टा / उपस्पर्ष्टा - उपस्प्रष्ट्री / उपस्पर्ष्ट्री
ल्यप्
उपस्पृश्य
क्तवतुँ
उपस्पृष्टवान् - उपस्पृष्टवती
क्त
उपस्पृष्टः - उपस्पृष्टा
शतृँ
उपस्पृशन् - उपस्पृशन्ती / उपस्पृशती
क्यप्
उपस्पृश्यः - उपस्पृश्या
घञ्
उपस्पर्शः
उपस्पृशः - उपस्पृशा
क्तिन्
उपस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः