कृदन्तरूपाणि - सम् + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संस्पर्शनम्
अनीयर्
संस्पर्शनीयः - संस्पर्शनीया
ण्वुल्
संस्पर्शकः - संस्पर्शिका
तुमुँन्
संस्प्रष्टुम् / संस्पर्ष्टुम्
तव्य
संस्प्रष्टव्यः / संस्पर्ष्टव्यः - संस्प्रष्टव्या / संस्पर्ष्टव्या
तृच्
संस्प्रष्टा / संस्पर्ष्टा - संस्प्रष्ट्री / संस्पर्ष्ट्री
ल्यप्
संस्पृश्य
क्तवतुँ
संस्पृष्टवान् - संस्पृष्टवती
क्त
संस्पृष्टः - संस्पृष्टा
शतृँ
संस्पृशन् - संस्पृशन्ती / संस्पृशती
क्यप्
संस्पृश्यः - संस्पृश्या
घञ्
संस्पर्शः
संस्पृशः - संस्पृशा
क्तिन्
संस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः