कृदन्तरूपाणि - परि + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्पर्शनम्
अनीयर्
परिस्पर्शनीयः - परिस्पर्शनीया
ण्वुल्
परिस्पर्शकः - परिस्पर्शिका
तुमुँन्
परिस्प्रष्टुम् / परिस्पर्ष्टुम्
तव्य
परिस्प्रष्टव्यः / परिस्पर्ष्टव्यः - परिस्प्रष्टव्या / परिस्पर्ष्टव्या
तृच्
परिस्प्रष्टा / परिस्पर्ष्टा - परिस्प्रष्ट्री / परिस्पर्ष्ट्री
ल्यप्
परिस्पृश्य
क्तवतुँ
परिस्पृष्टवान् - परिस्पृष्टवती
क्त
परिस्पृष्टः - परिस्पृष्टा
शतृँ
परिस्पृशन् - परिस्पृशन्ती / परिस्पृशती
क्यप्
परिस्पृश्यः - परिस्पृश्या
घञ्
परिस्पर्शः
परिस्पृशः - परिस्पृशा
क्तिन्
परिस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः