कृदन्तरूपाणि - नि + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्पर्शनम्
अनीयर्
निस्पर्शनीयः - निस्पर्शनीया
ण्वुल्
निस्पर्शकः - निस्पर्शिका
तुमुँन्
निस्प्रष्टुम् / निस्पर्ष्टुम्
तव्य
निस्प्रष्टव्यः / निस्पर्ष्टव्यः - निस्प्रष्टव्या / निस्पर्ष्टव्या
तृच्
निस्प्रष्टा / निस्पर्ष्टा - निस्प्रष्ट्री / निस्पर्ष्ट्री
ल्यप्
निस्पृश्य
क्तवतुँ
निस्पृष्टवान् - निस्पृष्टवती
क्त
निस्पृष्टः - निस्पृष्टा
शतृँ
निस्पृशन् - निस्पृशन्ती / निस्पृशती
क्यप्
निस्पृश्यः - निस्पृश्या
घञ्
निस्पर्शः
निस्पृशः - निस्पृशा
क्तिन्
निस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः