कृदन्तरूपाणि - अति + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिस्पर्शनम्
अनीयर्
अतिस्पर्शनीयः - अतिस्पर्शनीया
ण्वुल्
अतिस्पर्शकः - अतिस्पर्शिका
तुमुँन्
अतिस्प्रष्टुम् / अतिस्पर्ष्टुम्
तव्य
अतिस्प्रष्टव्यः / अतिस्पर्ष्टव्यः - अतिस्प्रष्टव्या / अतिस्पर्ष्टव्या
तृच्
अतिस्प्रष्टा / अतिस्पर्ष्टा - अतिस्प्रष्ट्री / अतिस्पर्ष्ट्री
ल्यप्
अतिस्पृश्य
क्तवतुँ
अतिस्पृष्टवान् - अतिस्पृष्टवती
क्त
अतिस्पृष्टः - अतिस्पृष्टा
शतृँ
अतिस्पृशन् - अतिस्पृशन्ती / अतिस्पृशती
क्यप्
अतिस्पृश्यः - अतिस्पृश्या
घञ्
अतिस्पर्शः
अतिस्पृशः - अतिस्पृशा
क्तिन्
अतिस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः