कृदन्तरूपाणि - उत् + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्स्पर्शनम्
अनीयर्
उत्स्पर्शनीयः - उत्स्पर्शनीया
ण्वुल्
उत्स्पर्शकः - उत्स्पर्शिका
तुमुँन्
उत्स्प्रष्टुम् / उत्स्पर्ष्टुम्
तव्य
उत्स्प्रष्टव्यः / उत्स्पर्ष्टव्यः - उत्स्प्रष्टव्या / उत्स्पर्ष्टव्या
तृच्
उत्स्प्रष्टा / उत्स्पर्ष्टा - उत्स्प्रष्ट्री / उत्स्पर्ष्ट्री
ल्यप्
उत्स्पृश्य
क्तवतुँ
उत्स्पृष्टवान् - उत्स्पृष्टवती
क्त
उत्स्पृष्टः - उत्स्पृष्टा
शतृँ
उत्स्पृशन् - उत्स्पृशन्ती / उत्स्पृशती
क्यप्
उत्स्पृश्यः - उत्स्पृश्या
घञ्
उत्स्पर्शः
उत्स्पृशः - उत्स्पृशा
क्तिन्
उत्स्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः