कृदन्तरूपाणि - उत् + स्पृश् + सन् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्पिस्पृक्षणम्
अनीयर्
उत्पिस्पृक्षणीयः - उत्पिस्पृक्षणीया
ण्वुल्
उत्पिस्पृक्षकः - उत्पिस्पृक्षिका
तुमुँन्
उत्पिस्पृक्षितुम्
तव्य
उत्पिस्पृक्षितव्यः - उत्पिस्पृक्षितव्या
तृच्
उत्पिस्पृक्षिता - उत्पिस्पृक्षित्री
ल्यप्
उत्पिस्पृक्ष्य
क्तवतुँ
उत्पिस्पृक्षितवान् - उत्पिस्पृक्षितवती
क्त
उत्पिस्पृक्षितः - उत्पिस्पृक्षिता
शतृँ
उत्पिस्पृक्षन् - उत्पिस्पृक्षन्ती
यत्
उत्पिस्पृक्ष्यः - उत्पिस्पृक्ष्या
अच्
उत्पिस्पृक्षः - उत्पिस्पृक्षा
घञ्
उत्पिस्पृक्षः
उत्पिस्पृक्षा


सनादि प्रत्ययाः

उपसर्गाः