कृदन्तरूपाणि - उत् + स्पृश् + यङ्लुक् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्परीस्पर्शनम् / उत्परिस्पर्शनम् / उत्पर्स्पर्शनम्
अनीयर्
उत्परीस्पर्शनीयः / उत्परिस्पर्शनीयः / उत्पर्स्पर्शनीयः - उत्परीस्पर्शनीया / उत्परिस्पर्शनीया / उत्पर्स्पर्शनीया
ण्वुल्
उत्परीस्पर्शकः / उत्परिस्पर्शकः / उत्पर्स्पर्शकः - उत्परीस्पर्शिका / उत्परिस्पर्शिका / उत्पर्स्पर्शिका
तुमुँन्
उत्परीस्पर्शितुम् / उत्परिस्पर्शितुम् / उत्पर्स्पर्शितुम्
तव्य
उत्परीस्पर्शितव्यः / उत्परिस्पर्शितव्यः / उत्पर्स्पर्शितव्यः - उत्परीस्पर्शितव्या / उत्परिस्पर्शितव्या / उत्पर्स्पर्शितव्या
तृच्
उत्परीस्पर्शिता / उत्परिस्पर्शिता / उत्पर्स्पर्शिता - उत्परीस्पर्शित्री / उत्परिस्पर्शित्री / उत्पर्स्पर्शित्री
ल्यप्
उत्परीस्पृश्य / उत्परिस्पृश्य / उत्पर्स्पृश्य
क्तवतुँ
उत्परीस्पृशितवान् / उत्परिस्पृशितवान् / उत्पर्स्पृशितवान् - उत्परीस्पृशितवती / उत्परिस्पृशितवती / उत्पर्स्पृशितवती
क्त
उत्परीस्पृशितः / उत्परिस्पृशितः / उत्पर्स्पृशितः - उत्परीस्पृशिता / उत्परिस्पृशिता / उत्पर्स्पृशिता
शतृँ
उत्परीस्पृशन् / उत्परिस्पृशन् / उत्पर्स्पृशन् - उत्परीस्पृशती / उत्परिस्पृशती / उत्पर्स्पृशती
क्यप्
उत्परीस्पृश्यः / उत्परिस्पृश्यः / उत्पर्स्पृश्यः - उत्परीस्पृश्या / उत्परिस्पृश्या / उत्पर्स्पृश्या
घञ्
उत्परीस्पर्शः / उत्परिस्पर्शः / उत्पर्स्पर्शः
उत्परीस्पृशः / उत्परिस्पृशः / उत्पर्स्पृशः - उत्परीस्पृशा / उत्परिस्पृशा / उत्पर्स्पृशा
उत्परीस्पर्शा / उत्परिस्पर्शा / उत्पर्स्पर्शा


सनादि प्रत्ययाः

उपसर्गाः