कृदन्तरूपाणि - अपि + स्पृश् + यङ्लुक् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरीस्पर्शनम् / अपिपरिस्पर्शनम् / अपिपर्स्पर्शनम्
अनीयर्
अपिपरीस्पर्शनीयः / अपिपरिस्पर्शनीयः / अपिपर्स्पर्शनीयः - अपिपरीस्पर्शनीया / अपिपरिस्पर्शनीया / अपिपर्स्पर्शनीया
ण्वुल्
अपिपरीस्पर्शकः / अपिपरिस्पर्शकः / अपिपर्स्पर्शकः - अपिपरीस्पर्शिका / अपिपरिस्पर्शिका / अपिपर्स्पर्शिका
तुमुँन्
अपिपरीस्पर्शितुम् / अपिपरिस्पर्शितुम् / अपिपर्स्पर्शितुम्
तव्य
अपिपरीस्पर्शितव्यः / अपिपरिस्पर्शितव्यः / अपिपर्स्पर्शितव्यः - अपिपरीस्पर्शितव्या / अपिपरिस्पर्शितव्या / अपिपर्स्पर्शितव्या
तृच्
अपिपरीस्पर्शिता / अपिपरिस्पर्शिता / अपिपर्स्पर्शिता - अपिपरीस्पर्शित्री / अपिपरिस्पर्शित्री / अपिपर्स्पर्शित्री
ल्यप्
अपिपरीस्पृश्य / अपिपरिस्पृश्य / अपिपर्स्पृश्य
क्तवतुँ
अपिपरीस्पृशितवान् / अपिपरिस्पृशितवान् / अपिपर्स्पृशितवान् - अपिपरीस्पृशितवती / अपिपरिस्पृशितवती / अपिपर्स्पृशितवती
क्त
अपिपरीस्पृशितः / अपिपरिस्पृशितः / अपिपर्स्पृशितः - अपिपरीस्पृशिता / अपिपरिस्पृशिता / अपिपर्स्पृशिता
शतृँ
अपिपरीस्पृशन् / अपिपरिस्पृशन् / अपिपर्स्पृशन् - अपिपरीस्पृशती / अपिपरिस्पृशती / अपिपर्स्पृशती
क्यप्
अपिपरीस्पृश्यः / अपिपरिस्पृश्यः / अपिपर्स्पृश्यः - अपिपरीस्पृश्या / अपिपरिस्पृश्या / अपिपर्स्पृश्या
घञ्
अपिपरीस्पर्शः / अपिपरिस्पर्शः / अपिपर्स्पर्शः
अपिपरीस्पृशः / अपिपरिस्पृशः / अपिपर्स्पृशः - अपिपरीस्पृशा / अपिपरिस्पृशा / अपिपर्स्पृशा
अपिपरीस्पर्शा / अपिपरिस्पर्शा / अपिपर्स्पर्शा


सनादि प्रत्ययाः

उपसर्गाः