कृदन्तरूपाणि - अपि + स्पृश् + यङ् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपरीस्पृशनम्
अनीयर्
अपिपरीस्पृशनीयः - अपिपरीस्पृशनीया
ण्वुल्
अपिपरीस्पृशकः - अपिपरीस्पृशिका
तुमुँन्
अपिपरीस्पृशितुम्
तव्य
अपिपरीस्पृशितव्यः - अपिपरीस्पृशितव्या
तृच्
अपिपरीस्पृशिता - अपिपरीस्पृशित्री
ल्यप्
अपिपरीस्पृश्य
क्तवतुँ
अपिपरीस्पृशितवान् - अपिपरीस्पृशितवती
क्त
अपिपरीस्पृशितः - अपिपरीस्पृशिता
शानच्
अपिपरीस्पृश्यमानः - अपिपरीस्पृश्यमाना
यत्
अपिपरीस्पृश्यः - अपिपरीस्पृश्या
घञ्
अपिपरीस्पृशः
अपिपरीस्पृशा


सनादि प्रत्ययाः

उपसर्गाः