कृदन्तरूपाणि - प्रति + स्पृश् + यङ् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपरीस्पृशनम्
अनीयर्
प्रतिपरीस्पृशनीयः - प्रतिपरीस्पृशनीया
ण्वुल्
प्रतिपरीस्पृशकः - प्रतिपरीस्पृशिका
तुमुँन्
प्रतिपरीस्पृशितुम्
तव्य
प्रतिपरीस्पृशितव्यः - प्रतिपरीस्पृशितव्या
तृच्
प्रतिपरीस्पृशिता - प्रतिपरीस्पृशित्री
ल्यप्
प्रतिपरीस्पृश्य
क्तवतुँ
प्रतिपरीस्पृशितवान् - प्रतिपरीस्पृशितवती
क्त
प्रतिपरीस्पृशितः - प्रतिपरीस्पृशिता
शानच्
प्रतिपरीस्पृश्यमानः - प्रतिपरीस्पृश्यमाना
यत्
प्रतिपरीस्पृश्यः - प्रतिपरीस्पृश्या
घञ्
प्रतिपरीस्पृशः
प्रतिपरीस्पृशा


सनादि प्रत्ययाः

उपसर्गाः