कृदन्तरूपाणि - अपि + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्पर्शनम्
अनीयर्
अपिस्पर्शनीयः - अपिस्पर्शनीया
ण्वुल्
अपिस्पर्शकः - अपिस्पर्शिका
तुमुँन्
अपिस्प्रष्टुम् / अपिस्पर्ष्टुम्
तव्य
अपिस्प्रष्टव्यः / अपिस्पर्ष्टव्यः - अपिस्प्रष्टव्या / अपिस्पर्ष्टव्या
तृच्
अपिस्प्रष्टा / अपिस्पर्ष्टा - अपिस्प्रष्ट्री / अपिस्पर्ष्ट्री
ल्यप्
अपिस्पृश्य
क्तवतुँ
अपिस्पृष्टवान् - अपिस्पृष्टवती
क्त
अपिस्पृष्टः - अपिस्पृष्टा
शतृँ
अपिस्पृशन् - अपिस्पृशन्ती / अपिस्पृशती
क्यप्
अपिस्पृश्यः - अपिस्पृश्या
घञ्
अपिस्पर्शः
अपिस्पृशः - अपिस्पृशा
क्तिन्
अपिस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः