कृदन्तरूपाणि - आङ् + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आस्पर्शनम्
अनीयर्
आस्पर्शनीयः - आस्पर्शनीया
ण्वुल्
आस्पर्शकः - आस्पर्शिका
तुमुँन्
आस्प्रष्टुम् / आस्पर्ष्टुम्
तव्य
आस्प्रष्टव्यः / आस्पर्ष्टव्यः - आस्प्रष्टव्या / आस्पर्ष्टव्या
तृच्
आस्प्रष्टा / आस्पर्ष्टा - आस्प्रष्ट्री / आस्पर्ष्ट्री
ल्यप्
आस्पृश्य
क्तवतुँ
आस्पृष्टवान् - आस्पृष्टवती
क्त
आस्पृष्टः - आस्पृष्टा
शतृँ
आस्पृशन् - आस्पृशन्ती / आस्पृशती
क्यप्
आस्पृश्यः - आस्पृश्या
घञ्
आस्पर्शः
आस्पृशः - आस्पृशा
क्तिन्
आस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः