कृदन्तरूपाणि - वि + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विस्पर्शनम्
अनीयर्
विस्पर्शनीयः - विस्पर्शनीया
ण्वुल्
विस्पर्शकः - विस्पर्शिका
तुमुँन्
विस्प्रष्टुम् / विस्पर्ष्टुम्
तव्य
विस्प्रष्टव्यः / विस्पर्ष्टव्यः - विस्प्रष्टव्या / विस्पर्ष्टव्या
तृच्
विस्प्रष्टा / विस्पर्ष्टा - विस्प्रष्ट्री / विस्पर्ष्ट्री
ल्यप्
विस्पृश्य
क्तवतुँ
विस्पृष्टवान् - विस्पृष्टवती
क्त
विस्पृष्टः - विस्पृष्टा
शतृँ
विस्पृशन् - विस्पृशन्ती / विस्पृशती
क्यप्
विस्पृश्यः - विस्पृश्या
घञ्
विस्पर्शः
विस्पृशः - विस्पृशा
क्तिन्
विस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः