कृदन्तरूपाणि - दुस् + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्पर्शनम् / दुःस्पर्शनम् / दुस्स्पर्शनम्
अनीयर्
दुस्पर्शनीयः / दुःस्पर्शनीयः / दुस्स्पर्शनीयः - दुस्पर्शनीया / दुःस्पर्शनीया / दुस्स्पर्शनीया
ण्वुल्
दुस्पर्शकः / दुःस्पर्शकः / दुस्स्पर्शकः - दुस्पर्शिका / दुःस्पर्शिका / दुस्स्पर्शिका
तुमुँन्
दुस्प्रष्टुम् / दुःस्प्रष्टुम् / दुस्स्प्रष्टुम् / दुस्पर्ष्टुम् / दुःस्पर्ष्टुम् / दुस्स्पर्ष्टुम्
तव्य
दुस्प्रष्टव्यः / दुःस्प्रष्टव्यः / दुस्स्प्रष्टव्यः / दुस्पर्ष्टव्यः / दुःस्पर्ष्टव्यः / दुस्स्पर्ष्टव्यः - दुस्प्रष्टव्या / दुःस्प्रष्टव्या / दुस्स्प्रष्टव्या / दुस्पर्ष्टव्या / दुःस्पर्ष्टव्या / दुस्स्पर्ष्टव्या
तृच्
दुस्प्रष्टा / दुःस्प्रष्टा / दुस्स्प्रष्टा / दुस्पर्ष्टा / दुःस्पर्ष्टा / दुस्स्पर्ष्टा - दुस्प्रष्ट्री / दुःस्प्रष्ट्री / दुस्स्प्रष्ट्री / दुस्पर्ष्ट्री / दुःस्पर्ष्ट्री / दुस्स्पर्ष्ट्री
ल्यप्
दुस्पृश्य / दुःस्पृश्य / दुस्स्पृश्य
क्तवतुँ
दुस्पृष्टवान् / दुःस्पृष्टवान् / दुस्स्पृष्टवान् - दुस्पृष्टवती / दुःस्पृष्टवती / दुस्स्पृष्टवती
क्त
दुस्पृष्टः / दुःस्पृष्टः / दुस्स्पृष्टः - दुस्पृष्टा / दुःस्पृष्टा / दुस्स्पृष्टा
शतृँ
दुस्पृशन् / दुःस्पृशन् / दुस्स्पृशन् - दुस्पृशन्ती / दुस्पृशती / दुःस्पृशन्ती / दुःस्पृशती / दुस्स्पृशन्ती / दुस्स्पृशती
क्यप्
दुस्पृश्यः / दुःस्पृश्यः / दुस्स्पृश्यः - दुस्पृश्या / दुःस्पृश्या / दुस्स्पृश्या
घञ्
दुस्पर्शः / दुःस्पर्शः / दुस्स्पर्शः
दुस्पृशः / दुःस्पृशः / दुस्स्पृशः - दुस्पृशा / दुःस्पृशा / दुस्स्पृशा
क्तिन्
दुस्पृष्टिः / दुःस्पृष्टिः / दुस्स्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः