कृदन्तरूपाणि - निर् + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्पर्शनम् / निःस्पर्शनम् / निस्स्पर्शनम्
अनीयर्
निस्पर्शनीयः / निःस्पर्शनीयः / निस्स्पर्शनीयः - निस्पर्शनीया / निःस्पर्शनीया / निस्स्पर्शनीया
ण्वुल्
निस्पर्शकः / निःस्पर्शकः / निस्स्पर्शकः - निस्पर्शिका / निःस्पर्शिका / निस्स्पर्शिका
तुमुँन्
निस्प्रष्टुम् / निःस्प्रष्टुम् / निस्स्प्रष्टुम् / निस्पर्ष्टुम् / निःस्पर्ष्टुम् / निस्स्पर्ष्टुम्
तव्य
निस्प्रष्टव्यः / निःस्प्रष्टव्यः / निस्स्प्रष्टव्यः / निस्पर्ष्टव्यः / निःस्पर्ष्टव्यः / निस्स्पर्ष्टव्यः - निस्प्रष्टव्या / निःस्प्रष्टव्या / निस्स्प्रष्टव्या / निस्पर्ष्टव्या / निःस्पर्ष्टव्या / निस्स्पर्ष्टव्या
तृच्
निस्प्रष्टा / निःस्प्रष्टा / निस्स्प्रष्टा / निस्पर्ष्टा / निःस्पर्ष्टा / निस्स्पर्ष्टा - निस्प्रष्ट्री / निःस्प्रष्ट्री / निस्स्प्रष्ट्री / निस्पर्ष्ट्री / निःस्पर्ष्ट्री / निस्स्पर्ष्ट्री
ल्यप्
निस्पृश्य / निःस्पृश्य / निस्स्पृश्य
क्तवतुँ
निस्पृष्टवान् / निःस्पृष्टवान् / निस्स्पृष्टवान् - निस्पृष्टवती / निःस्पृष्टवती / निस्स्पृष्टवती
क्त
निस्पृष्टः / निःस्पृष्टः / निस्स्पृष्टः - निस्पृष्टा / निःस्पृष्टा / निस्स्पृष्टा
शतृँ
निस्पृशन् / निःस्पृशन् / निस्स्पृशन् - निस्पृशन्ती / निस्पृशती / निःस्पृशन्ती / निःस्पृशती / निस्स्पृशन्ती / निस्स्पृशती
क्यप्
निस्पृश्यः / निःस्पृश्यः / निस्स्पृश्यः - निस्पृश्या / निःस्पृश्या / निस्स्पृश्या
घञ्
निस्पर्शः / निःस्पर्शः / निस्स्पर्शः
निस्पृशः / निःस्पृशः / निस्स्पृशः - निस्पृशा / निःस्पृशा / निस्स्पृशा
क्तिन्
निस्पृष्टिः / निःस्पृष्टिः / निस्स्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः