कृदन्तरूपाणि - परा + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्पर्शनम्
अनीयर्
परास्पर्शनीयः - परास्पर्शनीया
ण्वुल्
परास्पर्शकः - परास्पर्शिका
तुमुँन्
परास्प्रष्टुम् / परास्पर्ष्टुम्
तव्य
परास्प्रष्टव्यः / परास्पर्ष्टव्यः - परास्प्रष्टव्या / परास्पर्ष्टव्या
तृच्
परास्प्रष्टा / परास्पर्ष्टा - परास्प्रष्ट्री / परास्पर्ष्ट्री
ल्यप्
परास्पृश्य
क्तवतुँ
परास्पृष्टवान् - परास्पृष्टवती
क्त
परास्पृष्टः - परास्पृष्टा
शतृँ
परास्पृशन् - परास्पृशन्ती / परास्पृशती
क्यप्
परास्पृश्यः - परास्पृश्या
घञ्
परास्पर्शः
परास्पृशः - परास्पृशा
क्तिन्
परास्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः