कृदन्तरूपाणि - अधि + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्पर्शनम्
अनीयर्
अधिस्पर्शनीयः - अधिस्पर्शनीया
ण्वुल्
अधिस्पर्शकः - अधिस्पर्शिका
तुमुँन्
अधिस्प्रष्टुम् / अधिस्पर्ष्टुम्
तव्य
अधिस्प्रष्टव्यः / अधिस्पर्ष्टव्यः - अधिस्प्रष्टव्या / अधिस्पर्ष्टव्या
तृच्
अधिस्प्रष्टा / अधिस्पर्ष्टा - अधिस्प्रष्ट्री / अधिस्पर्ष्ट्री
ल्यप्
अधिस्पृश्य
क्तवतुँ
अधिस्पृष्टवान् - अधिस्पृष्टवती
क्त
अधिस्पृष्टः - अधिस्पृष्टा
शतृँ
अधिस्पृशन् - अधिस्पृशन्ती / अधिस्पृशती
क्यप्
अधिस्पृश्यः - अधिस्पृश्या
घञ्
अधिस्पर्शः
अधिस्पृशः - अधिस्पृशा
क्तिन्
अधिस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः