कृदन्तरूपाणि - प्र + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्पर्शनम्
अनीयर्
प्रस्पर्शनीयः - प्रस्पर्शनीया
ण्वुल्
प्रस्पर्शकः - प्रस्पर्शिका
तुमुँन्
प्रस्प्रष्टुम् / प्रस्पर्ष्टुम्
तव्य
प्रस्प्रष्टव्यः / प्रस्पर्ष्टव्यः - प्रस्प्रष्टव्या / प्रस्पर्ष्टव्या
तृच्
प्रस्प्रष्टा / प्रस्पर्ष्टा - प्रस्प्रष्ट्री / प्रस्पर्ष्ट्री
ल्यप्
प्रस्पृश्य
क्तवतुँ
प्रस्पृष्टवान् - प्रस्पृष्टवती
क्त
प्रस्पृष्टः - प्रस्पृष्टा
शतृँ
प्रस्पृशन् - प्रस्पृशन्ती / प्रस्पृशती
क्यप्
प्रस्पृश्यः - प्रस्पृश्या
घञ्
प्रस्पर्शः
प्रस्पृशः - प्रस्पृशा
क्तिन्
प्रस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः