कृदन्तरूपाणि - अभि + स्पृश् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्पर्शनम्
अनीयर्
अभिस्पर्शनीयः - अभिस्पर्शनीया
ण्वुल्
अभिस्पर्शकः - अभिस्पर्शिका
तुमुँन्
अभिस्प्रष्टुम् / अभिस्पर्ष्टुम्
तव्य
अभिस्प्रष्टव्यः / अभिस्पर्ष्टव्यः - अभिस्प्रष्टव्या / अभिस्पर्ष्टव्या
तृच्
अभिस्प्रष्टा / अभिस्पर्ष्टा - अभिस्प्रष्ट्री / अभिस्पर्ष्ट्री
ल्यप्
अभिस्पृश्य
क्तवतुँ
अभिस्पृष्टवान् - अभिस्पृष्टवती
क्त
अभिस्पृष्टः - अभिस्पृष्टा
शतृँ
अभिस्पृशन् - अभिस्पृशन्ती / अभिस्पृशती
क्यप्
अभिस्पृश्यः - अभिस्पृश्या
घञ्
अभिस्पर्शः
अभिस्पृशः - अभिस्पृशा
क्तिन्
अभिस्पृष्टिः


सनादि प्रत्ययाः

उपसर्गाः