कृदन्तरूपाणि - स्पृश् + यङ्लुक् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परीस्पर्शनम् / परिस्पर्शनम् / पर्स्पर्शनम्
अनीयर्
परीस्पर्शनीयः / परिस्पर्शनीयः / पर्स्पर्शनीयः - परीस्पर्शनीया / परिस्पर्शनीया / पर्स्पर्शनीया
ण्वुल्
परीस्पर्शकः / परिस्पर्शकः / पर्स्पर्शकः - परीस्पर्शिका / परिस्पर्शिका / पर्स्पर्शिका
तुमुँन्
परीस्पर्शितुम् / परिस्पर्शितुम् / पर्स्पर्शितुम्
तव्य
परीस्पर्शितव्यः / परिस्पर्शितव्यः / पर्स्पर्शितव्यः - परीस्पर्शितव्या / परिस्पर्शितव्या / पर्स्पर्शितव्या
तृच्
परीस्पर्शिता / परिस्पर्शिता / पर्स्पर्शिता - परीस्पर्शित्री / परिस्पर्शित्री / पर्स्पर्शित्री
क्त्वा
परीस्पर्शित्वा / परिस्पर्शित्वा / पर्स्पर्शित्वा
क्तवतुँ
परीस्पृशितवान् / परिस्पृशितवान् / पर्स्पृशितवान् - परीस्पृशितवती / परिस्पृशितवती / पर्स्पृशितवती
क्त
परीस्पृशितः / परिस्पृशितः / पर्स्पृशितः - परीस्पृशिता / परिस्पृशिता / पर्स्पृशिता
शतृँ
परीस्पृशन् / परिस्पृशन् / पर्स्पृशन् - परीस्पृशती / परिस्पृशती / पर्स्पृशती
क्यप्
परीस्पृश्यः / परिस्पृश्यः / पर्स्पृश्यः - परीस्पृश्या / परिस्पृश्या / पर्स्पृश्या
घञ्
परीस्पर्शः / परिस्पर्शः / पर्स्पर्शः
परीस्पृशः / परिस्पृशः / पर्स्पृशः - परीस्पृशा / परिस्पृशा / पर्स्पृशा
परीस्पर्शा / परिस्पर्शा / पर्स्पर्शा


सनादि प्रत्ययाः

उपसर्गाः