कृदन्तरूपाणि - स्पृश् + णिच्+सन् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिस्पर्शयिषणम्
अनीयर्
पिस्पर्शयिषणीयः - पिस्पर्शयिषणीया
ण्वुल्
पिस्पर्शयिषकः - पिस्पर्शयिषिका
तुमुँन्
पिस्पर्शयिषितुम्
तव्य
पिस्पर्शयिषितव्यः - पिस्पर्शयिषितव्या
तृच्
पिस्पर्शयिषिता - पिस्पर्शयिषित्री
क्त्वा
पिस्पर्शयिषित्वा
क्तवतुँ
पिस्पर्शयिषितवान् - पिस्पर्शयिषितवती
क्त
पिस्पर्शयिषितः - पिस्पर्शयिषिता
शतृँ
पिस्पर्शयिषन् - पिस्पर्शयिषन्ती
शानच्
पिस्पर्शयिषमाणः - पिस्पर्शयिषमाणा
यत्
पिस्पर्शयिष्यः - पिस्पर्शयिष्या
अच्
पिस्पर्शयिषः - पिस्पर्शयिषा
घञ्
पिस्पर्शयिषः
पिस्पर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः