कृदन्तरूपाणि - प्रति + उप + स्पृश् + णिच्+सन् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युपपिस्पर्शयिषणम्
अनीयर्
प्रत्युपपिस्पर्शयिषणीयः - प्रत्युपपिस्पर्शयिषणीया
ण्वुल्
प्रत्युपपिस्पर्शयिषकः - प्रत्युपपिस्पर्शयिषिका
तुमुँन्
प्रत्युपपिस्पर्शयिषितुम्
तव्य
प्रत्युपपिस्पर्शयिषितव्यः - प्रत्युपपिस्पर्शयिषितव्या
तृच्
प्रत्युपपिस्पर्शयिषिता - प्रत्युपपिस्पर्शयिषित्री
ल्यप्
प्रत्युपपिस्पर्शयिष्य
क्तवतुँ
प्रत्युपपिस्पर्शयिषितवान् - प्रत्युपपिस्पर्शयिषितवती
क्त
प्रत्युपपिस्पर्शयिषितः - प्रत्युपपिस्पर्शयिषिता
शतृँ
प्रत्युपपिस्पर्शयिषन् - प्रत्युपपिस्पर्शयिषन्ती
शानच्
प्रत्युपपिस्पर्शयिषमाणः - प्रत्युपपिस्पर्शयिषमाणा
यत्
प्रत्युपपिस्पर्शयिष्यः - प्रत्युपपिस्पर्शयिष्या
अच्
प्रत्युपपिस्पर्शयिषः - प्रत्युपपिस्पर्शयिषा
घञ्
प्रत्युपपिस्पर्शयिषः
प्रत्युपपिस्पर्शयिषा


सनादि प्रत्ययाः

उपसर्गाः