कृदन्तरूपाणि - प्रति + उप + स्पृश् + सन् - स्पृशँ संस्पर्शने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युपपिस्पृक्षणम्
अनीयर्
प्रत्युपपिस्पृक्षणीयः - प्रत्युपपिस्पृक्षणीया
ण्वुल्
प्रत्युपपिस्पृक्षकः - प्रत्युपपिस्पृक्षिका
तुमुँन्
प्रत्युपपिस्पृक्षितुम्
तव्य
प्रत्युपपिस्पृक्षितव्यः - प्रत्युपपिस्पृक्षितव्या
तृच्
प्रत्युपपिस्पृक्षिता - प्रत्युपपिस्पृक्षित्री
ल्यप्
प्रत्युपपिस्पृक्ष्य
क्तवतुँ
प्रत्युपपिस्पृक्षितवान् - प्रत्युपपिस्पृक्षितवती
क्त
प्रत्युपपिस्पृक्षितः - प्रत्युपपिस्पृक्षिता
शतृँ
प्रत्युपपिस्पृक्षन् - प्रत्युपपिस्पृक्षन्ती
यत्
प्रत्युपपिस्पृक्ष्यः - प्रत्युपपिस्पृक्ष्या
अच्
प्रत्युपपिस्पृक्षः - प्रत्युपपिस्पृक्षा
घञ्
प्रत्युपपिस्पृक्षः
प्रत्युपपिस्पृक्षा


सनादि प्रत्ययाः

उपसर्गाः