कृदन्तरूपाणि - दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दीध्यनम्
अनीयर्
दीध्यनीयः - दीध्यनीया
ण्वुल्
दीध्यकः - दीध्यिका
तुमुँन्
दीध्ययितुम्
तव्य
दीध्ययितव्यः - दीध्ययितव्या
तृच्
दीध्ययिता - दीध्ययित्री
क्त्वा
दीध्ययित्वा
क्तवतुँ
दीध्यितवान् - दीध्यितवती
क्त
दीध्यितः - दीध्यिता
शतृँ
दीध्ययत् / दीध्ययद् - दीध्ययन्ती
शानच्
दीध्ययमानः - दीध्ययमाना
यत्
दीध्यः / दीध्य्यः - दीध्या / दीध्य्या
अच्
दीध्यः - दीध्या
युच्
दीध्यना


सनादि प्रत्ययाः

उपसर्गाः