कृदन्तरूपाणि - सु + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदीध्यनम्
अनीयर्
सुदीध्यनीयः - सुदीध्यनीया
ण्वुल्
सुदीध्यकः - सुदीध्यिका
तुमुँन्
सुदीध्ययितुम्
तव्य
सुदीध्ययितव्यः - सुदीध्ययितव्या
तृच्
सुदीध्ययिता - सुदीध्ययित्री
ल्यप्
सुदीध्य / सुदीध्य्य
क्तवतुँ
सुदीध्यितवान् - सुदीध्यितवती
क्त
सुदीध्यितः - सुदीध्यिता
शतृँ
सुदीध्ययत् / सुदीध्ययद् - सुदीध्ययन्ती
शानच्
सुदीध्ययमानः - सुदीध्ययमाना
यत्
सुदीध्यः / सुदीध्य्यः - सुदीध्या / सुदीध्य्या
अच्
सुदीध्यः - सुदीध्या
युच्
सुदीध्यना


सनादि प्रत्ययाः

उपसर्गाः