कृदन्तरूपाणि - अनु + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदीध्यनम्
अनीयर्
अनुदीध्यनीयः - अनुदीध्यनीया
ण्वुल्
अनुदीध्यकः - अनुदीध्यिका
तुमुँन्
अनुदीध्ययितुम्
तव्य
अनुदीध्ययितव्यः - अनुदीध्ययितव्या
तृच्
अनुदीध्ययिता - अनुदीध्ययित्री
ल्यप्
अनुदीध्य / अनुदीध्य्य
क्तवतुँ
अनुदीध्यितवान् - अनुदीध्यितवती
क्त
अनुदीध्यितः - अनुदीध्यिता
शतृँ
अनुदीध्ययत् / अनुदीध्ययद् - अनुदीध्ययन्ती
शानच्
अनुदीध्ययमानः - अनुदीध्ययमाना
यत्
अनुदीध्यः / अनुदीध्य्यः - अनुदीध्या / अनुदीध्य्या
अच्
अनुदीध्यः - अनुदीध्या
युच्
अनुदीध्यना


सनादि प्रत्ययाः

उपसर्गाः