कृदन्तरूपाणि - वि + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदीध्यनम्
अनीयर्
विदीध्यनीयः - विदीध्यनीया
ण्वुल्
विदीध्यकः - विदीध्यिका
तुमुँन्
विदीध्ययितुम्
तव्य
विदीध्ययितव्यः - विदीध्ययितव्या
तृच्
विदीध्ययिता - विदीध्ययित्री
ल्यप्
विदीध्य / विदीध्य्य
क्तवतुँ
विदीध्यितवान् - विदीध्यितवती
क्त
विदीध्यितः - विदीध्यिता
शतृँ
विदीध्ययत् / विदीध्ययद् - विदीध्ययन्ती
शानच्
विदीध्ययमानः - विदीध्ययमाना
यत्
विदीध्यः / विदीध्य्यः - विदीध्या / विदीध्य्या
अच्
विदीध्यः - विदीध्या
युच्
विदीध्यना


सनादि प्रत्ययाः

उपसर्गाः