कृदन्तरूपाणि - निस् + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दीध्यनम्
अनीयर्
निर्दीध्यनीयः - निर्दीध्यनीया
ण्वुल्
निर्दीध्यकः - निर्दीध्यिका
तुमुँन्
निर्दीध्ययितुम्
तव्य
निर्दीध्ययितव्यः - निर्दीध्ययितव्या
तृच्
निर्दीध्ययिता - निर्दीध्ययित्री
ल्यप्
निर्दीध्य / निर्दीध्य्य
क्तवतुँ
निर्दीध्यितवान् - निर्दीध्यितवती
क्त
निर्दीध्यितः - निर्दीध्यिता
शतृँ
निर्दीध्ययत् / निर्दीध्ययद् - निर्दीध्ययन्ती
शानच्
निर्दीध्ययमानः - निर्दीध्ययमाना
यत्
निर्दीध्यः / निर्दीध्य्यः - निर्दीध्या / निर्दीध्य्या
अच्
निर्दीध्यः - निर्दीध्या
युच्
निर्दीध्यना


सनादि प्रत्ययाः

उपसर्गाः