कृदन्तरूपाणि - परि + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदीध्यनम्
अनीयर्
परिदीध्यनीयः - परिदीध्यनीया
ण्वुल्
परिदीध्यकः - परिदीध्यिका
तुमुँन्
परिदीध्ययितुम्
तव्य
परिदीध्ययितव्यः - परिदीध्ययितव्या
तृच्
परिदीध्ययिता - परिदीध्ययित्री
ल्यप्
परिदीध्य / परिदीध्य्य
क्तवतुँ
परिदीध्यितवान् - परिदीध्यितवती
क्त
परिदीध्यितः - परिदीध्यिता
शतृँ
परिदीध्ययत् / परिदीध्ययद् - परिदीध्ययन्ती
शानच्
परिदीध्ययमानः - परिदीध्ययमाना
यत्
परिदीध्यः / परिदीध्य्यः - परिदीध्या / परिदीध्य्या
अच्
परिदीध्यः - परिदीध्या
युच्
परिदीध्यना


सनादि प्रत्ययाः

उपसर्गाः