कृदन्तरूपाणि - नि + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदीध्यनम्
अनीयर्
निदीध्यनीयः - निदीध्यनीया
ण्वुल्
निदीध्यकः - निदीध्यिका
तुमुँन्
निदीध्ययितुम्
तव्य
निदीध्ययितव्यः - निदीध्ययितव्या
तृच्
निदीध्ययिता - निदीध्ययित्री
ल्यप्
निदीध्य / निदीध्य्य
क्तवतुँ
निदीध्यितवान् - निदीध्यितवती
क्त
निदीध्यितः - निदीध्यिता
शतृँ
निदीध्ययत् / निदीध्ययद् - निदीध्ययन्ती
शानच्
निदीध्ययमानः - निदीध्ययमाना
यत्
निदीध्यः / निदीध्य्यः - निदीध्या / निदीध्य्या
अच्
निदीध्यः - निदीध्या
युच्
निदीध्यना


सनादि प्रत्ययाः

उपसर्गाः