कृदन्तरूपाणि - उत् + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दीध्यनम्
अनीयर्
उद्दीध्यनीयः - उद्दीध्यनीया
ण्वुल्
उद्दीध्यकः - उद्दीध्यिका
तुमुँन्
उद्दीध्ययितुम्
तव्य
उद्दीध्ययितव्यः - उद्दीध्ययितव्या
तृच्
उद्दीध्ययिता - उद्दीध्ययित्री
ल्यप्
उद्दीध्य / उद्दीध्य्य
क्तवतुँ
उद्दीध्यितवान् - उद्दीध्यितवती
क्त
उद्दीध्यितः - उद्दीध्यिता
शतृँ
उद्दीध्ययत् / उद्दीध्ययद् - उद्दीध्ययन्ती
शानच्
उद्दीध्ययमानः - उद्दीध्ययमाना
यत्
उद्दीध्यः / उद्दीध्य्यः - उद्दीध्या / उद्दीध्य्या
अच्
उद्दीध्यः - उद्दीध्या
युच्
उद्दीध्यना


सनादि प्रत्ययाः

उपसर्गाः