कृदन्तरूपाणि - अधि + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदीध्यनम्
अनीयर्
अधिदीध्यनीयः - अधिदीध्यनीया
ण्वुल्
अधिदीध्यकः - अधिदीध्यिका
तुमुँन्
अधिदीध्ययितुम्
तव्य
अधिदीध्ययितव्यः - अधिदीध्ययितव्या
तृच्
अधिदीध्ययिता - अधिदीध्ययित्री
ल्यप्
अधिदीध्य / अधिदीध्य्य
क्तवतुँ
अधिदीध्यितवान् - अधिदीध्यितवती
क्त
अधिदीध्यितः - अधिदीध्यिता
शतृँ
अधिदीध्ययत् / अधिदीध्ययद् - अधिदीध्ययन्ती
शानच्
अधिदीध्ययमानः - अधिदीध्ययमाना
यत्
अधिदीध्यः / अधिदीध्य्यः - अधिदीध्या / अधिदीध्य्या
अच्
अधिदीध्यः - अधिदीध्या
युच्
अधिदीध्यना


सनादि प्रत्ययाः

उपसर्गाः