कृदन्तरूपाणि - आङ् + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदीध्यनम्
अनीयर्
आदीध्यनीयः - आदीध्यनीया
ण्वुल्
आदीध्यकः - आदीध्यिका
तुमुँन्
आदीध्ययितुम्
तव्य
आदीध्ययितव्यः - आदीध्ययितव्या
तृच्
आदीध्ययिता - आदीध्ययित्री
ल्यप्
आदीध्य / आदीध्य्य
क्तवतुँ
आदीध्यितवान् - आदीध्यितवती
क्त
आदीध्यितः - आदीध्यिता
शतृँ
आदीध्ययत् / आदीध्ययद् - आदीध्ययन्ती
शानच्
आदीध्ययमानः - आदीध्ययमाना
यत्
आदीध्यः / आदीध्य्यः - आदीध्या / आदीध्य्या
अच्
आदीध्यः - आदीध्या
युच्
आदीध्यना


सनादि प्रत्ययाः

उपसर्गाः