कृदन्तरूपाणि - अप + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदीध्यनम्
अनीयर्
अपदीध्यनीयः - अपदीध्यनीया
ण्वुल्
अपदीध्यकः - अपदीध्यिका
तुमुँन्
अपदीध्ययितुम्
तव्य
अपदीध्ययितव्यः - अपदीध्ययितव्या
तृच्
अपदीध्ययिता - अपदीध्ययित्री
ल्यप्
अपदीध्य / अपदीध्य्य
क्तवतुँ
अपदीध्यितवान् - अपदीध्यितवती
क्त
अपदीध्यितः - अपदीध्यिता
शतृँ
अपदीध्ययत् / अपदीध्ययद् - अपदीध्ययन्ती
शानच्
अपदीध्ययमानः - अपदीध्ययमाना
यत्
अपदीध्यः / अपदीध्य्यः - अपदीध्या / अपदीध्य्या
अच्
अपदीध्यः - अपदीध्या
युच्
अपदीध्यना


सनादि प्रत्ययाः

उपसर्गाः