कृदन्तरूपाणि - दुर् + दीधी + णिच् - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दीध्यनम्
अनीयर्
दुर्दीध्यनीयः - दुर्दीध्यनीया
ण्वुल्
दुर्दीध्यकः - दुर्दीध्यिका
तुमुँन्
दुर्दीध्ययितुम्
तव्य
दुर्दीध्ययितव्यः - दुर्दीध्ययितव्या
तृच्
दुर्दीध्ययिता - दुर्दीध्ययित्री
ल्यप्
दुर्दीध्य / दुर्दीध्य्य
क्तवतुँ
दुर्दीध्यितवान् - दुर्दीध्यितवती
क्त
दुर्दीध्यितः - दुर्दीध्यिता
शतृँ
दुर्दीध्ययत् / दुर्दीध्ययद् - दुर्दीध्ययन्ती
शानच्
दुर्दीध्ययमानः - दुर्दीध्ययमाना
यत्
दुर्दीध्यः / दुर्दीध्य्यः - दुर्दीध्या / दुर्दीध्य्या
अच्
दुर्दीध्यः - दुर्दीध्या
युच्
दुर्दीध्यना


सनादि प्रत्ययाः

उपसर्गाः